Wednesday, 7 April 2021

मध्यम पंचमूल

 बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन तु।(अ.हृ.सूत्र. ६)

बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन च।(ध.नि./मिश्रक/२०) 

बलापुनर्नवैरण्डसूर्यपर्णीद्वयेन च। 
एकत्र योजितेनैतन्मध्यमं पञ्चमूलकम् ॥ (रा.नि./मिश्रक/२९) 

माषपर्णीमुद्गपर्णीबलैरण्डपुनर्नवैः। 
मध्यमाख्यं पंचमूलं कफवातहरं परम्॥(कै.नि.औ./७५) 

मुद्गपर्णीमाषपर्णीबलैरण्डपुनर्नवैः।
मध्यमाख्यं ..........................॥ (कै.नि./मिश्रक/४)

व्याख्या -- बला , पुनर्नवा , एरण्ड , शालपर्णी व पृश्निपर्णी , इन पांचो की मूल मध्यम पञ्चमूल कहलाती हैं। 

मध्यम पञ्चमूल के गुणकर्म ---


मध्यमं कफवातघ्नं नातिपित्तकरं स्मृतम्।(अ.हृ.सूत्र. ६/७०) 

मध्यमं कफवातघ्नं नातिपित्तकरं सरम्।(ध.नि. ७/२०)
व्याख्या ---
★ यह कफ-वात का नाश करता हैं। लेकिन पित्त को नहीं बढ़ाता हैं। 


No comments:

Post a Comment

पंचकोल

  पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः।  पञ्चभिः कोलमात्रं यत्पञ्चकोलं तदुच्यते ॥(भा.प्र/हरीत./७२)   पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः। सर्व...