Subscribe to:
Post Comments (Atom)
पंचकोल
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः। पञ्चभिः कोलमात्रं यत्पञ्चकोलं तदुच्यते ॥(भा.प्र/हरीत./७२) पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः। सर्व...
-
विदारीसारिवारजनीगुडूच्योऽजश्रृंगी चेति वल्लीसंज्ञः। (सु.सू. ३८/७३) निशामृता मेषश्रृंगी गोपवल्ली विदारिका। वल्याख्यं पंचमूलं ................
-
पञ्चमूलं त्रिदोषघ्नं वातघ्नं लघुसंज्ञकम। ज्वरकासश्वासशूलमन्दाग्न्यरुचिनाशम्॥(ध.नि./मिश्रक/२२) बिल्वाग्निमन्थटिण्टुकपाटला: काश्मर्यश्चेति ...
-
तत्र द्रव्याणि गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि पार्थिवानि , तान्युपचयसङ्घातगौरवस्थैर्यकराणि; पार्थिव द्रव्य के लक्षण - ज...
No comments:
Post a Comment